标题:曼殊室利童子菩萨五字瑜伽法 内容: 曼殊室利童子菩萨五字瑜伽法一卷开府仪同三司特进试鸿胪卿肃国公食邑三千户赐紫赠司空諡大鉴正号大广智大兴善寺三藏沙门不空奉 诏译一曰maṃ[牟*含](用孔雀座印如上)二曰trhyīṃ体哩呬淫(四合)(如上)次三字真言vā  ke  hūṃ嚩(引) 计 吽次五字真言有五种。 一曰a  ra  pa  ca  na阿 啰 跛 左 曩二曰oṃ  va  jra  tī  kṣṇa唵 嚩 日啰(二合) 底(丁以反) 乞叉拏(三合一字呼)三曰oṃ  du  kha  cche  da唵 耨 佉 泚(去) 娜四曰oṃ  kha  rga  gra  khaṃ唵 竭 誐 仡啰(二合) 欠(平)五曰oṃ  kha  rga  sa  tva唵 竭 誐 萨 怛嚩(二合)六字瑜伽真言有六种。 oṃ  vā  kle  nai  na  maḥ唵 嚩(引) 计曳(二合) 乃 娜 莫oṃ  vā  kle  rthī  ja  ya唵 嚩(引) 计曳(二合引) 啰体(二合引) 惹 野oṃ  vā  kle  ṣe  śe  svā唵 嚩(引) 计曳(二合引) 势(引) 晒 娑嚩(二合)oṃ  vā  kle  gaṃ  ja  ya唵 嚩(引) 计曳(二合引) 骞(去) 惹 野oṃ  vā  kle  ni  ṣṭa  ya唵 嚩(引) 计曳(二合引) [宁*页] 瑟薑(二合引) 野oṃ  vā  kle  ma  na  sa唵 嚩(引) 计曳(二合引) 麽 曩 娑次加持灌顶瓶真言曰。 na  maḥ  stryi  dhvi  kā  nāṃ娜 谟 悉底哩野(四合) 地尾(二合) 迦(引) 南(引)ta  thā  ga  tā  nāṃ  hrīḥ  sa  rva怛 他(去引) 誐 跢(引) 南(引) 纥哩(二合引) 萨 嚩bu  ddhā  na  vi  lā  pya  ra  śmye母 驮(引) 曩 鼻 逻(引) 比野(二合) 啰 湿弭也(二合)vi  ṣe  ke  ra  vi  ṣiṃ  mā鼻 晒(引) 罽(引) 啰 鼻 诜(去) 麽(鼻引)nu  na  ma  hā  ma  la  va  ti  vī  rā弩 祢(引) 麽 贺(引) 麽(莫可反) 攞 嚩 底 味(引) 啰(引)ca  le  svā  hā左 隷 娑嚩(二合引) 贺(引)菩提庄严成就真言曰。 oṃ  ru  ci  ra  ma  ṇi  pra  va  rtta唵 噜 止 啰 麽(鼻) 抳 钵啰(二合) 韈 多ya  hūṃ野 吽(引)大圣曼殊室利菩萨赞叹曰。 maṃ  ju  śrī  ye  na  ma  stu  bhyaṃ曼 祖 室哩(二合) 曳 曩 麽 窣覩(二合) 毗焰(二合)ku  ma  ra  kā  ra  dhā  ri  ṇi矩(引) 麽 啰 迦(引) 啰 驮(引) 哩 抳(二合)spho  ri  ta  jā  na  dī  pa  ya萨普(二合) 哩 多 枳孃(二合) 曩 儞 跛(引) 野(三)ttrai  ru  kya  dhvaṃ  ta  ha  ri怛赖(二合) 路 枳野(二合) 驮挽(二合) 多 贺 哩ṇi  va  jra  tī  kṣṇa  ma  hā抳(四) 嚩 日啰(二合) 底(引) 乞 史拏(二合) 麽 贺(引)yā  nā  va  jra  ko  śa  ma  hā野 曩(五) 嚩 日啰(二合) 句(引) 舍 麽 贺(引)yu  dha  maṃ  ju  śrī  va  jra庾 驮(六) 曼 祖 室利(二合引) 嚩 日啰(二合)ga  mbhī  rya  va  jra  bu  ddhe  na俨 鼻(引) 里野(二合)(七) 嚩 日啰(二合) 没 第 曩mu  stu  te谟(引) 窣覩(二合) 帝曼殊室利童子菩萨五字瑜伽法一卷 发布时间:2025-05-20 04:24:24 来源:地藏孝亲网 链接:https://www.u29.net/fojing/4454.html